Declension table of ?āsthānagṛha

Deva

NeuterSingularDualPlural
Nominativeāsthānagṛham āsthānagṛhe āsthānagṛhāṇi
Vocativeāsthānagṛha āsthānagṛhe āsthānagṛhāṇi
Accusativeāsthānagṛham āsthānagṛhe āsthānagṛhāṇi
Instrumentalāsthānagṛheṇa āsthānagṛhābhyām āsthānagṛhaiḥ
Dativeāsthānagṛhāya āsthānagṛhābhyām āsthānagṛhebhyaḥ
Ablativeāsthānagṛhāt āsthānagṛhābhyām āsthānagṛhebhyaḥ
Genitiveāsthānagṛhasya āsthānagṛhayoḥ āsthānagṛhāṇām
Locativeāsthānagṛhe āsthānagṛhayoḥ āsthānagṛheṣu

Compound āsthānagṛha -

Adverb -āsthānagṛham -āsthānagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria