Declension table of ?āsteya

Deva

NeuterSingularDualPlural
Nominativeāsteyam āsteye āsteyāni
Vocativeāsteya āsteye āsteyāni
Accusativeāsteyam āsteye āsteyāni
Instrumentalāsteyena āsteyābhyām āsteyaiḥ
Dativeāsteyāya āsteyābhyām āsteyebhyaḥ
Ablativeāsteyāt āsteyābhyām āsteyebhyaḥ
Genitiveāsteyasya āsteyayoḥ āsteyānām
Locativeāsteye āsteyayoḥ āsteyeṣu

Compound āsteya -

Adverb -āsteyam -āsteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria