Declension table of ?āsteya

Deva

MasculineSingularDualPlural
Nominativeāsteyaḥ āsteyau āsteyāḥ
Vocativeāsteya āsteyau āsteyāḥ
Accusativeāsteyam āsteyau āsteyān
Instrumentalāsteyena āsteyābhyām āsteyaiḥ āsteyebhiḥ
Dativeāsteyāya āsteyābhyām āsteyebhyaḥ
Ablativeāsteyāt āsteyābhyām āsteyebhyaḥ
Genitiveāsteyasya āsteyayoḥ āsteyānām
Locativeāsteye āsteyayoḥ āsteyeṣu

Compound āsteya -

Adverb -āsteyam -āsteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria