Declension table of ?āstaraṇikā

Deva

FeminineSingularDualPlural
Nominativeāstaraṇikā āstaraṇike āstaraṇikāḥ
Vocativeāstaraṇike āstaraṇike āstaraṇikāḥ
Accusativeāstaraṇikām āstaraṇike āstaraṇikāḥ
Instrumentalāstaraṇikayā āstaraṇikābhyām āstaraṇikābhiḥ
Dativeāstaraṇikāyai āstaraṇikābhyām āstaraṇikābhyaḥ
Ablativeāstaraṇikāyāḥ āstaraṇikābhyām āstaraṇikābhyaḥ
Genitiveāstaraṇikāyāḥ āstaraṇikayoḥ āstaraṇikānām
Locativeāstaraṇikāyām āstaraṇikayoḥ āstaraṇikāsu

Adverb -āstaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria