Declension table of ?āstaraṇika

Deva

MasculineSingularDualPlural
Nominativeāstaraṇikaḥ āstaraṇikau āstaraṇikāḥ
Vocativeāstaraṇika āstaraṇikau āstaraṇikāḥ
Accusativeāstaraṇikam āstaraṇikau āstaraṇikān
Instrumentalāstaraṇikena āstaraṇikābhyām āstaraṇikaiḥ āstaraṇikebhiḥ
Dativeāstaraṇikāya āstaraṇikābhyām āstaraṇikebhyaḥ
Ablativeāstaraṇikāt āstaraṇikābhyām āstaraṇikebhyaḥ
Genitiveāstaraṇikasya āstaraṇikayoḥ āstaraṇikānām
Locativeāstaraṇike āstaraṇikayoḥ āstaraṇikeṣu

Compound āstaraṇika -

Adverb -āstaraṇikam -āstaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria