Declension table of ?āstaraṇavatā

Deva

FeminineSingularDualPlural
Nominativeāstaraṇavatā āstaraṇavate āstaraṇavatāḥ
Vocativeāstaraṇavate āstaraṇavate āstaraṇavatāḥ
Accusativeāstaraṇavatām āstaraṇavate āstaraṇavatāḥ
Instrumentalāstaraṇavatayā āstaraṇavatābhyām āstaraṇavatābhiḥ
Dativeāstaraṇavatāyai āstaraṇavatābhyām āstaraṇavatābhyaḥ
Ablativeāstaraṇavatāyāḥ āstaraṇavatābhyām āstaraṇavatābhyaḥ
Genitiveāstaraṇavatāyāḥ āstaraṇavatayoḥ āstaraṇavatānām
Locativeāstaraṇavatāyām āstaraṇavatayoḥ āstaraṇavatāsu

Adverb -āstaraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria