Declension table of ?āstaraṇavat

Deva

NeuterSingularDualPlural
Nominativeāstaraṇavat āstaraṇavantī āstaraṇavatī āstaraṇavanti
Vocativeāstaraṇavat āstaraṇavantī āstaraṇavatī āstaraṇavanti
Accusativeāstaraṇavat āstaraṇavantī āstaraṇavatī āstaraṇavanti
Instrumentalāstaraṇavatā āstaraṇavadbhyām āstaraṇavadbhiḥ
Dativeāstaraṇavate āstaraṇavadbhyām āstaraṇavadbhyaḥ
Ablativeāstaraṇavataḥ āstaraṇavadbhyām āstaraṇavadbhyaḥ
Genitiveāstaraṇavataḥ āstaraṇavatoḥ āstaraṇavatām
Locativeāstaraṇavati āstaraṇavatoḥ āstaraṇavatsu

Adverb -āstaraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria