Declension table of ?āstaraṇavat

Deva

MasculineSingularDualPlural
Nominativeāstaraṇavān āstaraṇavantau āstaraṇavantaḥ
Vocativeāstaraṇavan āstaraṇavantau āstaraṇavantaḥ
Accusativeāstaraṇavantam āstaraṇavantau āstaraṇavataḥ
Instrumentalāstaraṇavatā āstaraṇavadbhyām āstaraṇavadbhiḥ
Dativeāstaraṇavate āstaraṇavadbhyām āstaraṇavadbhyaḥ
Ablativeāstaraṇavataḥ āstaraṇavadbhyām āstaraṇavadbhyaḥ
Genitiveāstaraṇavataḥ āstaraṇavatoḥ āstaraṇavatām
Locativeāstaraṇavati āstaraṇavatoḥ āstaraṇavatsu

Compound āstaraṇavat -

Adverb -āstaraṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria