Declension table of ?āstāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āstāyanaḥ | āstāyanau | āstāyanāḥ |
Vocative | āstāyana | āstāyanau | āstāyanāḥ |
Accusative | āstāyanam | āstāyanau | āstāyanān |
Instrumental | āstāyanena | āstāyanābhyām | āstāyanaiḥ āstāyanebhiḥ |
Dative | āstāyanāya | āstāyanābhyām | āstāyanebhyaḥ |
Ablative | āstāyanāt | āstāyanābhyām | āstāyanebhyaḥ |
Genitive | āstāyanasya | āstāyanayoḥ | āstāyanānām |
Locative | āstāyane | āstāyanayoḥ | āstāyaneṣu |