Declension table of ?āstṛtā

Deva

FeminineSingularDualPlural
Nominativeāstṛtā āstṛte āstṛtāḥ
Vocativeāstṛte āstṛte āstṛtāḥ
Accusativeāstṛtām āstṛte āstṛtāḥ
Instrumentalāstṛtayā āstṛtābhyām āstṛtābhiḥ
Dativeāstṛtāyai āstṛtābhyām āstṛtābhyaḥ
Ablativeāstṛtāyāḥ āstṛtābhyām āstṛtābhyaḥ
Genitiveāstṛtāyāḥ āstṛtayoḥ āstṛtānām
Locativeāstṛtāyām āstṛtayoḥ āstṛtāsu

Adverb -āstṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria