Declension table of ?āstṛta

Deva

NeuterSingularDualPlural
Nominativeāstṛtam āstṛte āstṛtāni
Vocativeāstṛta āstṛte āstṛtāni
Accusativeāstṛtam āstṛte āstṛtāni
Instrumentalāstṛtena āstṛtābhyām āstṛtaiḥ
Dativeāstṛtāya āstṛtābhyām āstṛtebhyaḥ
Ablativeāstṛtāt āstṛtābhyām āstṛtebhyaḥ
Genitiveāstṛtasya āstṛtayoḥ āstṛtānām
Locativeāstṛte āstṛtayoḥ āstṛteṣu

Compound āstṛta -

Adverb -āstṛtam -āstṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria