Declension table of ?āstṛta

Deva

MasculineSingularDualPlural
Nominativeāstṛtaḥ āstṛtau āstṛtāḥ
Vocativeāstṛta āstṛtau āstṛtāḥ
Accusativeāstṛtam āstṛtau āstṛtān
Instrumentalāstṛtena āstṛtābhyām āstṛtaiḥ āstṛtebhiḥ
Dativeāstṛtāya āstṛtābhyām āstṛtebhyaḥ
Ablativeāstṛtāt āstṛtābhyām āstṛtebhyaḥ
Genitiveāstṛtasya āstṛtayoḥ āstṛtānām
Locativeāstṛte āstṛtayoḥ āstṛteṣu

Compound āstṛta -

Adverb -āstṛtam -āstṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria