Declension table of ?āsrasta

Deva

NeuterSingularDualPlural
Nominativeāsrastam āsraste āsrastāni
Vocativeāsrasta āsraste āsrastāni
Accusativeāsrastam āsraste āsrastāni
Instrumentalāsrastena āsrastābhyām āsrastaiḥ
Dativeāsrastāya āsrastābhyām āsrastebhyaḥ
Ablativeāsrastāt āsrastābhyām āsrastebhyaḥ
Genitiveāsrastasya āsrastayoḥ āsrastānām
Locativeāsraste āsrastayoḥ āsrasteṣu

Compound āsrasta -

Adverb -āsrastam -āsrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria