Declension table of ?āsrasta

Deva

MasculineSingularDualPlural
Nominativeāsrastaḥ āsrastau āsrastāḥ
Vocativeāsrasta āsrastau āsrastāḥ
Accusativeāsrastam āsrastau āsrastān
Instrumentalāsrastena āsrastābhyām āsrastaiḥ āsrastebhiḥ
Dativeāsrastāya āsrastābhyām āsrastebhyaḥ
Ablativeāsrastāt āsrastābhyām āsrastebhyaḥ
Genitiveāsrastasya āsrastayoḥ āsrastānām
Locativeāsraste āsrastayoḥ āsrasteṣu

Compound āsrasta -

Adverb -āsrastam -āsrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria