Declension table of ?āsrāvabheṣaja

Deva

NeuterSingularDualPlural
Nominativeāsrāvabheṣajam āsrāvabheṣaje āsrāvabheṣajāni
Vocativeāsrāvabheṣaja āsrāvabheṣaje āsrāvabheṣajāni
Accusativeāsrāvabheṣajam āsrāvabheṣaje āsrāvabheṣajāni
Instrumentalāsrāvabheṣajena āsrāvabheṣajābhyām āsrāvabheṣajaiḥ
Dativeāsrāvabheṣajāya āsrāvabheṣajābhyām āsrāvabheṣajebhyaḥ
Ablativeāsrāvabheṣajāt āsrāvabheṣajābhyām āsrāvabheṣajebhyaḥ
Genitiveāsrāvabheṣajasya āsrāvabheṣajayoḥ āsrāvabheṣajānām
Locativeāsrāvabheṣaje āsrāvabheṣajayoḥ āsrāvabheṣajeṣu

Compound āsrāvabheṣaja -

Adverb -āsrāvabheṣajam -āsrāvabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria