Declension table of ?āsphoṭanī

Deva

FeminineSingularDualPlural
Nominativeāsphoṭanī āsphoṭanyau āsphoṭanyaḥ
Vocativeāsphoṭani āsphoṭanyau āsphoṭanyaḥ
Accusativeāsphoṭanīm āsphoṭanyau āsphoṭanīḥ
Instrumentalāsphoṭanyā āsphoṭanībhyām āsphoṭanībhiḥ
Dativeāsphoṭanyai āsphoṭanībhyām āsphoṭanībhyaḥ
Ablativeāsphoṭanyāḥ āsphoṭanībhyām āsphoṭanībhyaḥ
Genitiveāsphoṭanyāḥ āsphoṭanyoḥ āsphoṭanīnām
Locativeāsphoṭanyām āsphoṭanyoḥ āsphoṭanīṣu

Compound āsphoṭani - āsphoṭanī -

Adverb -āsphoṭani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria