Declension table of ?āsphoṭana

Deva

NeuterSingularDualPlural
Nominativeāsphoṭanam āsphoṭane āsphoṭanāni
Vocativeāsphoṭana āsphoṭane āsphoṭanāni
Accusativeāsphoṭanam āsphoṭane āsphoṭanāni
Instrumentalāsphoṭanena āsphoṭanābhyām āsphoṭanaiḥ
Dativeāsphoṭanāya āsphoṭanābhyām āsphoṭanebhyaḥ
Ablativeāsphoṭanāt āsphoṭanābhyām āsphoṭanebhyaḥ
Genitiveāsphoṭanasya āsphoṭanayoḥ āsphoṭanānām
Locativeāsphoṭane āsphoṭanayoḥ āsphoṭaneṣu

Compound āsphoṭana -

Adverb -āsphoṭanam -āsphoṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria