Declension table of ?āsphānaka

Deva

NeuterSingularDualPlural
Nominativeāsphānakam āsphānake āsphānakāni
Vocativeāsphānaka āsphānake āsphānakāni
Accusativeāsphānakam āsphānake āsphānakāni
Instrumentalāsphānakena āsphānakābhyām āsphānakaiḥ
Dativeāsphānakāya āsphānakābhyām āsphānakebhyaḥ
Ablativeāsphānakāt āsphānakābhyām āsphānakebhyaḥ
Genitiveāsphānakasya āsphānakayoḥ āsphānakānām
Locativeāsphānake āsphānakayoḥ āsphānakeṣu

Compound āsphānaka -

Adverb -āsphānakam -āsphānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria