Declension table of ?āsphālita

Deva

MasculineSingularDualPlural
Nominativeāsphālitaḥ āsphālitau āsphālitāḥ
Vocativeāsphālita āsphālitau āsphālitāḥ
Accusativeāsphālitam āsphālitau āsphālitān
Instrumentalāsphālitena āsphālitābhyām āsphālitaiḥ āsphālitebhiḥ
Dativeāsphālitāya āsphālitābhyām āsphālitebhyaḥ
Ablativeāsphālitāt āsphālitābhyām āsphālitebhyaḥ
Genitiveāsphālitasya āsphālitayoḥ āsphālitānām
Locativeāsphālite āsphālitayoḥ āsphāliteṣu

Compound āsphālita -

Adverb -āsphālitam -āsphālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria