Declension table of ?āsphālana

Deva

NeuterSingularDualPlural
Nominativeāsphālanam āsphālane āsphālanāni
Vocativeāsphālana āsphālane āsphālanāni
Accusativeāsphālanam āsphālane āsphālanāni
Instrumentalāsphālanena āsphālanābhyām āsphālanaiḥ
Dativeāsphālanāya āsphālanābhyām āsphālanebhyaḥ
Ablativeāsphālanāt āsphālanābhyām āsphālanebhyaḥ
Genitiveāsphālanasya āsphālanayoḥ āsphālanānām
Locativeāsphālane āsphālanayoḥ āsphālaneṣu

Compound āsphālana -

Adverb -āsphālanam -āsphālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria