Declension table of ?āspandana

Deva

NeuterSingularDualPlural
Nominativeāspandanam āspandane āspandanāni
Vocativeāspandana āspandane āspandanāni
Accusativeāspandanam āspandane āspandanāni
Instrumentalāspandanena āspandanābhyām āspandanaiḥ
Dativeāspandanāya āspandanābhyām āspandanebhyaḥ
Ablativeāspandanāt āspandanābhyām āspandanebhyaḥ
Genitiveāspandanasya āspandanayoḥ āspandanānām
Locativeāspandane āspandanayoḥ āspandaneṣu

Compound āspandana -

Adverb -āspandanam -āspandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria