Declension table of ?āspṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeāspṛṣṭā āspṛṣṭe āspṛṣṭāḥ
Vocativeāspṛṣṭe āspṛṣṭe āspṛṣṭāḥ
Accusativeāspṛṣṭām āspṛṣṭe āspṛṣṭāḥ
Instrumentalāspṛṣṭayā āspṛṣṭābhyām āspṛṣṭābhiḥ
Dativeāspṛṣṭāyai āspṛṣṭābhyām āspṛṣṭābhyaḥ
Ablativeāspṛṣṭāyāḥ āspṛṣṭābhyām āspṛṣṭābhyaḥ
Genitiveāspṛṣṭāyāḥ āspṛṣṭayoḥ āspṛṣṭānām
Locativeāspṛṣṭāyām āspṛṣṭayoḥ āspṛṣṭāsu

Adverb -āspṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria