Declension table of ?āspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeāspṛṣṭaḥ āspṛṣṭau āspṛṣṭāḥ
Vocativeāspṛṣṭa āspṛṣṭau āspṛṣṭāḥ
Accusativeāspṛṣṭam āspṛṣṭau āspṛṣṭān
Instrumentalāspṛṣṭena āspṛṣṭābhyām āspṛṣṭaiḥ āspṛṣṭebhiḥ
Dativeāspṛṣṭāya āspṛṣṭābhyām āspṛṣṭebhyaḥ
Ablativeāspṛṣṭāt āspṛṣṭābhyām āspṛṣṭebhyaḥ
Genitiveāspṛṣṭasya āspṛṣṭayoḥ āspṛṣṭānām
Locativeāspṛṣṭe āspṛṣṭayoḥ āspṛṣṭeṣu

Compound āspṛṣṭa -

Adverb -āspṛṣṭam -āspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria