Declension table of ?āskanditakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āskanditakam | āskanditake | āskanditakāni |
Vocative | āskanditaka | āskanditake | āskanditakāni |
Accusative | āskanditakam | āskanditake | āskanditakāni |
Instrumental | āskanditakena | āskanditakābhyām | āskanditakaiḥ |
Dative | āskanditakāya | āskanditakābhyām | āskanditakebhyaḥ |
Ablative | āskanditakāt | āskanditakābhyām | āskanditakebhyaḥ |
Genitive | āskanditakasya | āskanditakayoḥ | āskanditakānām |
Locative | āskanditake | āskanditakayoḥ | āskanditakeṣu |