Declension table of ?āskanditaka

Deva

NeuterSingularDualPlural
Nominativeāskanditakam āskanditake āskanditakāni
Vocativeāskanditaka āskanditake āskanditakāni
Accusativeāskanditakam āskanditake āskanditakāni
Instrumentalāskanditakena āskanditakābhyām āskanditakaiḥ
Dativeāskanditakāya āskanditakābhyām āskanditakebhyaḥ
Ablativeāskanditakāt āskanditakābhyām āskanditakebhyaḥ
Genitiveāskanditakasya āskanditakayoḥ āskanditakānām
Locativeāskanditake āskanditakayoḥ āskanditakeṣu

Compound āskanditaka -

Adverb -āskanditakam -āskanditakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria