Declension table of ?āskanditā

Deva

FeminineSingularDualPlural
Nominativeāskanditā āskandite āskanditāḥ
Vocativeāskandite āskandite āskanditāḥ
Accusativeāskanditām āskandite āskanditāḥ
Instrumentalāskanditayā āskanditābhyām āskanditābhiḥ
Dativeāskanditāyai āskanditābhyām āskanditābhyaḥ
Ablativeāskanditāyāḥ āskanditābhyām āskanditābhyaḥ
Genitiveāskanditāyāḥ āskanditayoḥ āskanditānām
Locativeāskanditāyām āskanditayoḥ āskanditāsu

Adverb -āskanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria