Declension table of ?āsisādayiṣu

Deva

NeuterSingularDualPlural
Nominativeāsisādayiṣu āsisādayiṣuṇī āsisādayiṣūṇi
Vocativeāsisādayiṣu āsisādayiṣuṇī āsisādayiṣūṇi
Accusativeāsisādayiṣu āsisādayiṣuṇī āsisādayiṣūṇi
Instrumentalāsisādayiṣuṇā āsisādayiṣubhyām āsisādayiṣubhiḥ
Dativeāsisādayiṣuṇe āsisādayiṣubhyām āsisādayiṣubhyaḥ
Ablativeāsisādayiṣuṇaḥ āsisādayiṣubhyām āsisādayiṣubhyaḥ
Genitiveāsisādayiṣuṇaḥ āsisādayiṣuṇoḥ āsisādayiṣūṇām
Locativeāsisādayiṣuṇi āsisādayiṣuṇoḥ āsisādayiṣuṣu

Compound āsisādayiṣu -

Adverb -āsisādayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria