Declension table of ?āsisādayiṣuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsisādayiṣu | āsisādayiṣuṇī | āsisādayiṣūṇi |
Vocative | āsisādayiṣu | āsisādayiṣuṇī | āsisādayiṣūṇi |
Accusative | āsisādayiṣu | āsisādayiṣuṇī | āsisādayiṣūṇi |
Instrumental | āsisādayiṣuṇā | āsisādayiṣubhyām | āsisādayiṣubhiḥ |
Dative | āsisādayiṣuṇe | āsisādayiṣubhyām | āsisādayiṣubhyaḥ |
Ablative | āsisādayiṣuṇaḥ | āsisādayiṣubhyām | āsisādayiṣubhyaḥ |
Genitive | āsisādayiṣuṇaḥ | āsisādayiṣuṇoḥ | āsisādayiṣūṇām |
Locative | āsisādayiṣuṇi | āsisādayiṣuṇoḥ | āsisādayiṣuṣu |