Declension table of ?āsīvana

Deva

NeuterSingularDualPlural
Nominativeāsīvanam āsīvane āsīvanāni
Vocativeāsīvana āsīvane āsīvanāni
Accusativeāsīvanam āsīvane āsīvanāni
Instrumentalāsīvanena āsīvanābhyām āsīvanaiḥ
Dativeāsīvanāya āsīvanābhyām āsīvanebhyaḥ
Ablativeāsīvanāt āsīvanābhyām āsīvanebhyaḥ
Genitiveāsīvanasya āsīvanayoḥ āsīvanānām
Locativeāsīvane āsīvanayoḥ āsīvaneṣu

Compound āsīvana -

Adverb -āsīvanam -āsīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria