Declension table of ?āsiddha

Deva

NeuterSingularDualPlural
Nominativeāsiddham āsiddhe āsiddhāni
Vocativeāsiddha āsiddhe āsiddhāni
Accusativeāsiddham āsiddhe āsiddhāni
Instrumentalāsiddhena āsiddhābhyām āsiddhaiḥ
Dativeāsiddhāya āsiddhābhyām āsiddhebhyaḥ
Ablativeāsiddhāt āsiddhābhyām āsiddhebhyaḥ
Genitiveāsiddhasya āsiddhayoḥ āsiddhānām
Locativeāsiddhe āsiddhayoḥ āsiddheṣu

Compound āsiddha -

Adverb -āsiddham -āsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria