Declension table of ?āsiddha

Deva

MasculineSingularDualPlural
Nominativeāsiddhaḥ āsiddhau āsiddhāḥ
Vocativeāsiddha āsiddhau āsiddhāḥ
Accusativeāsiddham āsiddhau āsiddhān
Instrumentalāsiddhena āsiddhābhyām āsiddhaiḥ āsiddhebhiḥ
Dativeāsiddhāya āsiddhābhyām āsiddhebhyaḥ
Ablativeāsiddhāt āsiddhābhyām āsiddhebhyaḥ
Genitiveāsiddhasya āsiddhayoḥ āsiddhānām
Locativeāsiddhe āsiddhayoḥ āsiddheṣu

Compound āsiddha -

Adverb -āsiddham -āsiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria