Declension table of ?āsibandhika

Deva

MasculineSingularDualPlural
Nominativeāsibandhikaḥ āsibandhikau āsibandhikāḥ
Vocativeāsibandhika āsibandhikau āsibandhikāḥ
Accusativeāsibandhikam āsibandhikau āsibandhikān
Instrumentalāsibandhikena āsibandhikābhyām āsibandhikaiḥ āsibandhikebhiḥ
Dativeāsibandhikāya āsibandhikābhyām āsibandhikebhyaḥ
Ablativeāsibandhikāt āsibandhikābhyām āsibandhikebhyaḥ
Genitiveāsibandhikasya āsibandhikayoḥ āsibandhikānām
Locativeāsibandhike āsibandhikayoḥ āsibandhikeṣu

Compound āsibandhika -

Adverb -āsibandhikam -āsibandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria