Declension table of ?āsevya

Deva

NeuterSingularDualPlural
Nominativeāsevyam āsevye āsevyāni
Vocativeāsevya āsevye āsevyāni
Accusativeāsevyam āsevye āsevyāni
Instrumentalāsevyena āsevyābhyām āsevyaiḥ
Dativeāsevyāya āsevyābhyām āsevyebhyaḥ
Ablativeāsevyāt āsevyābhyām āsevyebhyaḥ
Genitiveāsevyasya āsevyayoḥ āsevyānām
Locativeāsevye āsevyayoḥ āsevyeṣu

Compound āsevya -

Adverb -āsevyam -āsevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria