Declension table of ?āsevyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsevyaḥ | āsevyau | āsevyāḥ |
Vocative | āsevya | āsevyau | āsevyāḥ |
Accusative | āsevyam | āsevyau | āsevyān |
Instrumental | āsevyena | āsevyābhyām | āsevyaiḥ āsevyebhiḥ |
Dative | āsevyāya | āsevyābhyām | āsevyebhyaḥ |
Ablative | āsevyāt | āsevyābhyām | āsevyebhyaḥ |
Genitive | āsevyasya | āsevyayoḥ | āsevyānām |
Locative | āsevye | āsevyayoḥ | āsevyeṣu |