Declension table of ?āsevitā

Deva

FeminineSingularDualPlural
Nominativeāsevitā āsevite āsevitāḥ
Vocativeāsevite āsevite āsevitāḥ
Accusativeāsevitām āsevite āsevitāḥ
Instrumentalāsevitayā āsevitābhyām āsevitābhiḥ
Dativeāsevitāyai āsevitābhyām āsevitābhyaḥ
Ablativeāsevitāyāḥ āsevitābhyām āsevitābhyaḥ
Genitiveāsevitāyāḥ āsevitayoḥ āsevitānām
Locativeāsevitāyām āsevitayoḥ āsevitāsu

Adverb -āsevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria