Declension table of ?āsevita

Deva

MasculineSingularDualPlural
Nominativeāsevitaḥ āsevitau āsevitāḥ
Vocativeāsevita āsevitau āsevitāḥ
Accusativeāsevitam āsevitau āsevitān
Instrumentalāsevitena āsevitābhyām āsevitaiḥ āsevitebhiḥ
Dativeāsevitāya āsevitābhyām āsevitebhyaḥ
Ablativeāsevitāt āsevitābhyām āsevitebhyaḥ
Genitiveāsevitasya āsevitayoḥ āsevitānām
Locativeāsevite āsevitayoḥ āseviteṣu

Compound āsevita -

Adverb -āsevitam -āsevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria