Declension table of ?āsevinī

Deva

FeminineSingularDualPlural
Nominativeāsevinī āsevinyau āsevinyaḥ
Vocativeāsevini āsevinyau āsevinyaḥ
Accusativeāsevinīm āsevinyau āsevinīḥ
Instrumentalāsevinyā āsevinībhyām āsevinībhiḥ
Dativeāsevinyai āsevinībhyām āsevinībhyaḥ
Ablativeāsevinyāḥ āsevinībhyām āsevinībhyaḥ
Genitiveāsevinyāḥ āsevinyoḥ āsevinīnām
Locativeāsevinyām āsevinyoḥ āsevinīṣu

Compound āsevini - āsevinī -

Adverb -āsevini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria