Declension table of ?āsevin

Deva

MasculineSingularDualPlural
Nominativeāsevī āsevinau āsevinaḥ
Vocativeāsevin āsevinau āsevinaḥ
Accusativeāsevinam āsevinau āsevinaḥ
Instrumentalāsevinā āsevibhyām āsevibhiḥ
Dativeāsevine āsevibhyām āsevibhyaḥ
Ablativeāsevinaḥ āsevibhyām āsevibhyaḥ
Genitiveāsevinaḥ āsevinoḥ āsevinām
Locativeāsevini āsevinoḥ āseviṣu

Compound āsevi -

Adverb -āsevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria