Declension table of ?āsevanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsevanam | āsevane | āsevanāni |
Vocative | āsevana | āsevane | āsevanāni |
Accusative | āsevanam | āsevane | āsevanāni |
Instrumental | āsevanena | āsevanābhyām | āsevanaiḥ |
Dative | āsevanāya | āsevanābhyām | āsevanebhyaḥ |
Ablative | āsevanāt | āsevanābhyām | āsevanebhyaḥ |
Genitive | āsevanasya | āsevanayoḥ | āsevanānām |
Locative | āsevane | āsevanayoḥ | āsevaneṣu |