Declension table of ?āsevana

Deva

NeuterSingularDualPlural
Nominativeāsevanam āsevane āsevanāni
Vocativeāsevana āsevane āsevanāni
Accusativeāsevanam āsevane āsevanāni
Instrumentalāsevanena āsevanābhyām āsevanaiḥ
Dativeāsevanāya āsevanābhyām āsevanebhyaḥ
Ablativeāsevanāt āsevanābhyām āsevanebhyaḥ
Genitiveāsevanasya āsevanayoḥ āsevanānām
Locativeāsevane āsevanayoḥ āsevaneṣu

Compound āsevana -

Adverb -āsevanam -āsevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria