Declension table of ?āsevā

Deva

FeminineSingularDualPlural
Nominativeāsevā āseve āsevāḥ
Vocativeāseve āseve āsevāḥ
Accusativeāsevām āseve āsevāḥ
Instrumentalāsevayā āsevābhyām āsevābhiḥ
Dativeāsevāyai āsevābhyām āsevābhyaḥ
Ablativeāsevāyāḥ āsevābhyām āsevābhyaḥ
Genitiveāsevāyāḥ āsevayoḥ āsevānām
Locativeāsevāyām āsevayoḥ āsevāsu

Adverb -āsevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria