Declension table of ?āseka

Deva

MasculineSingularDualPlural
Nominativeāsekaḥ āsekau āsekāḥ
Vocativeāseka āsekau āsekāḥ
Accusativeāsekam āsekau āsekān
Instrumentalāsekena āsekābhyām āsekaiḥ āsekebhiḥ
Dativeāsekāya āsekābhyām āsekebhyaḥ
Ablativeāsekāt āsekābhyām āsekebhyaḥ
Genitiveāsekasya āsekayoḥ āsekānām
Locativeāseke āsekayoḥ āsekeṣu

Compound āseka -

Adverb -āsekam -āsekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria