Declension table of ?āsedha

Deva

MasculineSingularDualPlural
Nominativeāsedhaḥ āsedhau āsedhāḥ
Vocativeāsedha āsedhau āsedhāḥ
Accusativeāsedham āsedhau āsedhān
Instrumentalāsedhena āsedhābhyām āsedhaiḥ āsedhebhiḥ
Dativeāsedhāya āsedhābhyām āsedhebhyaḥ
Ablativeāsedhāt āsedhābhyām āsedhebhyaḥ
Genitiveāsedhasya āsedhayoḥ āsedhānām
Locativeāsedhe āsedhayoḥ āsedheṣu

Compound āsedha -

Adverb -āsedham -āsedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria