Declension table of ?āsecanakā

Deva

FeminineSingularDualPlural
Nominativeāsecanakā āsecanake āsecanakāḥ
Vocativeāsecanake āsecanake āsecanakāḥ
Accusativeāsecanakām āsecanake āsecanakāḥ
Instrumentalāsecanakayā āsecanakābhyām āsecanakābhiḥ
Dativeāsecanakāyai āsecanakābhyām āsecanakābhyaḥ
Ablativeāsecanakāyāḥ āsecanakābhyām āsecanakābhyaḥ
Genitiveāsecanakāyāḥ āsecanakayoḥ āsecanakānām
Locativeāsecanakāyām āsecanakayoḥ āsecanakāsu

Adverb -āsecanakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria