Declension table of ?āsecanaka

Deva

MasculineSingularDualPlural
Nominativeāsecanakaḥ āsecanakau āsecanakāḥ
Vocativeāsecanaka āsecanakau āsecanakāḥ
Accusativeāsecanakam āsecanakau āsecanakān
Instrumentalāsecanakena āsecanakābhyām āsecanakaiḥ āsecanakebhiḥ
Dativeāsecanakāya āsecanakābhyām āsecanakebhyaḥ
Ablativeāsecanakāt āsecanakābhyām āsecanakebhyaḥ
Genitiveāsecanakasya āsecanakayoḥ āsecanakānām
Locativeāsecanake āsecanakayoḥ āsecanakeṣu

Compound āsecanaka -

Adverb -āsecanakam -āsecanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria