Declension table of ?āsecanā

Deva

FeminineSingularDualPlural
Nominativeāsecanā āsecane āsecanāḥ
Vocativeāsecane āsecane āsecanāḥ
Accusativeāsecanām āsecane āsecanāḥ
Instrumentalāsecanayā āsecanābhyām āsecanābhiḥ
Dativeāsecanāyai āsecanābhyām āsecanābhyaḥ
Ablativeāsecanāyāḥ āsecanābhyām āsecanābhyaḥ
Genitiveāsecanāyāḥ āsecanayoḥ āsecanānām
Locativeāsecanāyām āsecanayoḥ āsecanāsu

Adverb -āsecanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria