Declension table of ?āsañjitā

Deva

FeminineSingularDualPlural
Nominativeāsañjitā āsañjite āsañjitāḥ
Vocativeāsañjite āsañjite āsañjitāḥ
Accusativeāsañjitām āsañjite āsañjitāḥ
Instrumentalāsañjitayā āsañjitābhyām āsañjitābhiḥ
Dativeāsañjitāyai āsañjitābhyām āsañjitābhyaḥ
Ablativeāsañjitāyāḥ āsañjitābhyām āsañjitābhyaḥ
Genitiveāsañjitāyāḥ āsañjitayoḥ āsañjitānām
Locativeāsañjitāyām āsañjitayoḥ āsañjitāsu

Adverb -āsañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria