Declension table of ?āsañjita

Deva

NeuterSingularDualPlural
Nominativeāsañjitam āsañjite āsañjitāni
Vocativeāsañjita āsañjite āsañjitāni
Accusativeāsañjitam āsañjite āsañjitāni
Instrumentalāsañjitena āsañjitābhyām āsañjitaiḥ
Dativeāsañjitāya āsañjitābhyām āsañjitebhyaḥ
Ablativeāsañjitāt āsañjitābhyām āsañjitebhyaḥ
Genitiveāsañjitasya āsañjitayoḥ āsañjitānām
Locativeāsañjite āsañjitayoḥ āsañjiteṣu

Compound āsañjita -

Adverb -āsañjitam -āsañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria