Declension table of ?āsañjita

Deva

MasculineSingularDualPlural
Nominativeāsañjitaḥ āsañjitau āsañjitāḥ
Vocativeāsañjita āsañjitau āsañjitāḥ
Accusativeāsañjitam āsañjitau āsañjitān
Instrumentalāsañjitena āsañjitābhyām āsañjitaiḥ āsañjitebhiḥ
Dativeāsañjitāya āsañjitābhyām āsañjitebhyaḥ
Ablativeāsañjitāt āsañjitābhyām āsañjitebhyaḥ
Genitiveāsañjitasya āsañjitayoḥ āsañjitānām
Locativeāsañjite āsañjitayoḥ āsañjiteṣu

Compound āsañjita -

Adverb -āsañjitam -āsañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria