Declension table of ?āsavadru

Deva

MasculineSingularDualPlural
Nominativeāsavadruḥ āsavadrū āsavadravaḥ
Vocativeāsavadro āsavadrū āsavadravaḥ
Accusativeāsavadrum āsavadrū āsavadrūn
Instrumentalāsavadruṇā āsavadrubhyām āsavadrubhiḥ
Dativeāsavadrave āsavadrubhyām āsavadrubhyaḥ
Ablativeāsavadroḥ āsavadrubhyām āsavadrubhyaḥ
Genitiveāsavadroḥ āsavadrvoḥ āsavadrūṇām
Locativeāsavadrau āsavadrvoḥ āsavadruṣu

Compound āsavadru -

Adverb -āsavadru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria