Declension table of ?āsapuṭa

Deva

MasculineSingularDualPlural
Nominativeāsapuṭaḥ āsapuṭau āsapuṭāḥ
Vocativeāsapuṭa āsapuṭau āsapuṭāḥ
Accusativeāsapuṭam āsapuṭau āsapuṭān
Instrumentalāsapuṭena āsapuṭābhyām āsapuṭaiḥ āsapuṭebhiḥ
Dativeāsapuṭāya āsapuṭābhyām āsapuṭebhyaḥ
Ablativeāsapuṭāt āsapuṭābhyām āsapuṭebhyaḥ
Genitiveāsapuṭasya āsapuṭayoḥ āsapuṭānām
Locativeāsapuṭe āsapuṭayoḥ āsapuṭeṣu

Compound āsapuṭa -

Adverb -āsapuṭam -āsapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria