Declension table of ?āsaptamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āsaptamā | āsaptame | āsaptamāḥ |
Vocative | āsaptame | āsaptame | āsaptamāḥ |
Accusative | āsaptamām | āsaptame | āsaptamāḥ |
Instrumental | āsaptamayā | āsaptamābhyām | āsaptamābhiḥ |
Dative | āsaptamāyai | āsaptamābhyām | āsaptamābhyaḥ |
Ablative | āsaptamāyāḥ | āsaptamābhyām | āsaptamābhyaḥ |
Genitive | āsaptamāyāḥ | āsaptamayoḥ | āsaptamānām |
Locative | āsaptamāyām | āsaptamayoḥ | āsaptamāsu |