Declension table of ?āsaptama

Deva

MasculineSingularDualPlural
Nominativeāsaptamaḥ āsaptamau āsaptamāḥ
Vocativeāsaptama āsaptamau āsaptamāḥ
Accusativeāsaptamam āsaptamau āsaptamān
Instrumentalāsaptamena āsaptamābhyām āsaptamaiḥ āsaptamebhiḥ
Dativeāsaptamāya āsaptamābhyām āsaptamebhyaḥ
Ablativeāsaptamāt āsaptamābhyām āsaptamebhyaḥ
Genitiveāsaptamasya āsaptamayoḥ āsaptamānām
Locativeāsaptame āsaptamayoḥ āsaptameṣu

Compound āsaptama -

Adverb -āsaptamam -āsaptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria